A 1116-4 Indrākṣīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/4
Title: Indrākṣīstotra
Dimensions: 23.3 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1864
Acc No.: NAK 6/2094
Remarks:


Reel No. A 1116-4 Inventory No. 95294

Title Indrākṣistotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.3 x 11.3 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title ī.sto. and in the lower right-hand margin

Date of Copying SAM (VS) 1864

Place of Deposit NAK

Accession No. 6/2094

Manuscript Features

Excerpts

Beginning

|| oṃ śrīgaṇeśāya namaḥ

oṃ asya śrī īṃdrākṣi(!)stotramaṃtra(2)sya sahasrākṣaṛṣiḥ īṃdrākṣi(!)devatā | anuṣṭup(!)chaṃda la(3)kṣmībījaṃ | bhuvaneśvarī śaktiḥ bhavānī kīlakaṃ | sarvakā(4)manāsiddhyarthe jape viniyoga (!) ||

oṃ iṃdrākṣi(!) ātmatatvaṃ śo(5)dhayāmī (!) | oṃ mahālakṣmī vidyātattvaṃ śodhayāmi || oṃ mā(6)heśvarī sarvatattvaṃ śodhayāmi || ity ācamanaṃ | (fol. 1v1–6)

End

bhavā(!) pārvatī gaurī (4)hemavatyaṃbikā śivā ||

etair nāmapadair divyais tatā (!) śa(5)kreṇa dhīmatā || 10 ||

āyur ārogyam aiśvaryavittaṃ jñānaṃ (6) yaśobalaṃ ||

nābhimātre jale sthitvā sahasraparīsaṃkhya(7)yā || 11 ||

japet stotrapayaṃ (!) maṃtraṃ vācāsiddhi(!) bhave (!) tataḥ ||

ane(8)naiva vidhānena saṃsiddhir jāyate dhruvaṃ || 12 ||

saṃtuṣṭā tu bhaved devī pratyakṣaṃ upajāyate ||

śa(1)tam āvarttayed yas tu mucyate vyādhibaṃdhanāt || 13 ||

āva(2)rtanaṃ sahasraṃ tu labhate vāṃchitaṃ phalaṃ ||

sāyaṃ prāta (!) paṭhen nityaṃ (3) ṣaṇmāsā(!) siddhim āpnuyāt || 14 ||

cauravyāghramayasthā(4)ne manasā pariciṃtaye (!) ||

saṃvatsaram upāśritya sarvakāryā(5)tha(!)sīddhaye || 15 || (fol. 4r3–4v5)

Colophon

iti śrī iṃrdrākṣi (!) stotra (!) saṃ(6)purṇaṃ (!) saṃvat 1864 || ❁ ||

śrīgaṇeśāya nama (!) śiva (!) || ||

(7) śrīśrīśrīśrīśrīkāśināthajī mahārāja śrīśrī (fol. 4v5–7)

Microfilm Details

Reel No. A 1116/4

Date of Filming 18-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-12-2007

Bibliography